SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४६ स्थानाङ्ग सूत्रम् ३/२/१७५ 'तिविहे त्यादि, सुबोधं, नवरं नोपज्जत्त तिनोपर्याप्तकानोअपर्याप्तकाः-सिद्धाः, “एव मितिपूर्वक्रमेण सम्मद्दिट्ठीत्यादिगाथार्द्धमुक्तानुक्तसूत्रसङ्ग्रहार्थमिति । "तिविहा सव्वजीवा पं० तं०-परित्ता १ अपरित्ता २ नोपरित्तानोअपरित्ता ३' तत्र परीत्ताः-प्रत्येकशरीराः अपरीत्ताः-साधारणशरीराः, परीत्तशब्दस्य छन्दोऽथ व्यत्यय इति, 'सुहुम त्ति तिविहा सव्वजीवपं० तं०-सुहुमा बायरा नोसुहुमानोबायरा, एवं संज्ञिनो भव्याश्च भावनीयाः, सर्वत्र चतृतीयपदे सिद्धा वाच्या इति॥ सर्व एव चैते लोके व्यवस्थिता इति लोकस्थितिनिरूपणायाह मू. (१७६) तिविधा लोगठिती पं० तं०-आगासपइट्ठिए वाते वातपतिट्ठिए उदही उदहिपतिट्ठिया पुढवी, तओ दिसाओ पं० २०- उद्धा अहा तिरिया १, तिहिं दिसाहिं जीवाणं गती पवत्तति, उड्डाए अहाते तिरियाते २, एवं आगती ३ वकंती ४ आहारे ५ वुद्धी ६ निवुड्डी७ गतिपरियाते ८ समुग्धाते ९ कालसंजोगे १० दंसणभिगमे ११, नाणाभिगमे १२, जीवाभिगमे तिहिं दिसाहिं जीवाणं अजीवाभिगमे पं० तं०-उडाते अहाते तिरियाते १४, एवं पंचिंदियतिरिक्खजोणियाणं, एवं मणुस्साणवि। वृ. 'तिविहे त्यादिकण्ठयं, किन्तुलोकस्थितिः-लोकव्यवस्थाआकाश-व्योमतत्रप्रतिष्ठितोव्यवस्थित आकाशप्रतिष्ठितो वातो-घनवाततनुवातलक्षणः"सर्वद्रव्याणामाकाशप्रतिष्ठितत्वात् उदधिः-घनोदधिः पृथिवी-तमस्तमःप्रभादिकेति ।उक्तस्थितिकेच लोकेजीवानांदिशोऽधिकृत्य गत्यादिभवतीति दिग्निरूपणपूर्वकंतासुगत्यादि निरूपयन् 'तओदिसे त्यादि सूत्राणिचतुर्दशाहसुगमानिच, नवरं दिश्यते-व्यपदिश्यतेपूर्वादितयावस्त्वनयेति दिक, साचनामादिभेदेन सप्तधा, आह च॥१॥ “नामं १ ठवणा २ दविए ३ खेत्तदिसा ४ तावखेत्त ५ पनवए ६। सत्तमिया भावदिसा७ सा होअट्ठारसविहाउ" तत्रद्रव्यस्य-पुद्गलस्कन्धादेर्दिक्द्रव्यदिक्, क्षेत्रस्य-आकाशस्य दिक्क्षेत्रदिक्, साचैवं॥१॥ “अट्ठपएसो रुयगो तिरियंलोयस्स मज्झयारंमि। एस पभवो दिसाणंएसेवभवे अनुदिसाणं" तत्रपूर्वाद्यामहादिशश्चतम्रोऽपिद्विप्रदेशादिकाढ्युत्तराः,अनुदिशस्तुएकप्रदेशाअनुत्तराः, ऊर्धाधोदिशौ तु चतुरादी अनुत्तरे, यतोऽवाचि॥१॥ "दुपएसादि दुरुत्तर ४ एगपएसा अनुत्तरा चेव । चउरो ४ चउरोयदिसा चउरादि अनुत्तरा दुन्नि २ ॥२॥ सगडुद्धिसंठिआओ महादिसाओ हवंति चत्तारि । मुत्तावलीउ चउरोदो चेव य हुंति रुयगनिभा" -नामानि चासाम्॥१॥ "इंद १ ग्गेयी २ जम्मा य ३ नेरई ४ वारुणी य ५ वायव्वा ६। सोमा ७ ईसाणाविय ८ विमला य ९तमा १० यबोद्धव्वा" तापः-सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक, साच अनियता, यत उक्तम्॥१॥ "जेसिंजत्तो सूरो उदेइ तेसिंतई हवइ पुव्वा । तावक्खेत्तदिसाओ पयाहिणं सेसियाओ सिं" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy