SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशकः - १ ६७ ननु च तीर्थका अपि केचन निष्परिग्रहास्तथा तपसा निष्टप्तदेहाच, तत्कथं तेषां नो मोक्षावाप्तिरित्येतदाशङ्कयाहमू. (९७) जइ विय निगणे किसे चरे, जइविय भुंजिय मासमंतसो। जे इमायाइ मिज्जई, आगंता गब्भाय नंतसो ॥ वृ. यद्यपि तीर्थकः कश्चित्तापसादिस्त्यक्तबाह्यगृहवासादिपरिग्रहत्वात् निष्किञ्चनतया नग्नः त्वक्त्राणाभावाच्च कृशः 'चरेत्' स्वकीयप्रव्रज्यानुष्ठानं कुर्यात्, यद्यपि च षष्ठाष्टमदशमद्वादशादितपोविशेषं विधत्तेयावद् अन्तशोमासंस्थित्वा ‘भुङ्के तथापि आन्तरकषायापरित्यागान्न मुच्यते इति दर्शयति- 'यः' तीर्थिक इहमायादिना मीयते, उपलक्षणार्थत्वात् कषायैर्युक्तइत्येवं परिच्छिद्यते, असौ गर्भाय' गर्भार्थमा-समन्तात् ‘गन्ता' यास्यति 'अनन्तशो निरवधिकंकालमिति, एतदुक्तं भवति-अकिञ्चनोऽपि तपोनिष्टप्तदेहोऽपि कषायापरित्यागान्नरकादिस्थानात् तिर्यगादिस्थानं गर्भाद्गर्भमनन्तमपि कालमग्निशर्मवत् संसारे पर्यटतीति ॥ मू. (९८) पुरिसोरम पावकम्मुणा, पलियंतं मणुयाण जीवियं । सन्ना इह काममुच्छिया, मोहं जंति नरा असंवुडा॥ वृ. यतो मिथ्यादृष्टयुपदिष्टतपसाऽपि न दुर्गतिमार्गनिरोधो अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशंदातुमाह- 'पुरिसो' इत्यादि, हे पुरुष! येन ‘पापेन कर्मणा' असदनुष्ठानरूपेण त्वमुपलक्षितस्तत्रासकृत्प्रवृत्तत्वात् तस्मात् ‘उपरम' निवर्तस्व, यतः पुरुषाणांजीवितं सुबलपि त्रिपल्योपमान्तं संयमजीवितं वा पल्योपमस्यान्तः-मध्ये वर्तते तदप्यूनां पूर्वकोटिमितियावत्, अथवा परि-समन्तात् अन्तोऽस्येति पर्यन्तं-सान्तमित्यर्थः । __यश्चैवं तद्गतमेवागन्तव्यं, तदेवं मनुष्याणां स्तोकं जीवितमवगम्य यावत्तन्न पर्येति तावद्धर्मानुष्ठानेन सफलं कर्त्तव्यं, ये पुनर्भोगस्नेहपङ्के अवसन्ना-मग्ना 'इह' मनुष्यभवे संसारे वा कामेषु-इच्छामदनरूपेषु मूर्छिता' अध्युपपन्नाः तेनरा मोहंयान्ति-हिताहितप्राप्तिपरिहारे मुह्यन्ति, मोहनीयं वा कर्म चिन्वन्तीति संभाव्यते, एतदसंवृतानां-हिंसादिस्थानेभ्योऽनिवृत्तानामसंयतेन्द्रियाणां चेति- एवं च स्थिते यद्विधेयं तद्दर्शयितुमाहमू. (९९) जययं विहराहि जोगवं, अनुपाणा पंथा दुरुत्तरा। अनुसासणमेव पक्कमे, वीरेहिं संमं पवेइयं॥ ___ स्वल्पं जीवितमवगम्य विषयांश्च क्लेशप्रायानवबुद्धय छित्त्वागृहपाशबन्धनं यतमानः' यलं कुर्वन् प्राणिनामनुपरोधेन 'विहर' उद्युक्तविहारी भव, एतदेव दर्शयति-'योगवानि'ति संयमयोगवान् गुप्तिसमितिगुप्त इत्यर्थः, किमित्येवं ?, यतः 'अणवः-सूक्ष्माः प्राणाः-प्राणिनो येषु पथिषुते तथा ते चैवम्भूताः पन्थानोऽनुपयुक्तैर्जीवानुपमर्देन 'दुस्तरा' दुर्गमा इति, । ___अनेन ईर्यासमितिरुपक्षिप्ता, अस्याश्चोपलक्षणार्थत्वात् अन्यास्वपिसमितिषुसततोपयुक्तेन भवितव्यम्, अपिच 'अनुशासनमेव' यथागममेव सूत्रानुसारेण संयमंप्रतिक्रामेत्, एतञ्च सर्वैरेव 'वीरैः' अर्हद्भि सम्यक् 'प्रवेदितं' प्रकर्षणाख्यातमिति मू. (१००) विरया वीरा समुट्ठिया, कोहकायरियाइपीसणा। पाणे न हणंति सव्वसो, पावाओ विरयाऽभिनिव्वुडा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy