________________
३८५
श्रुतस्कन्धः-२, अध्ययनं-३, रभूतानि नानावर्णानि शरीराण्याहारयन्तीत्येवमाख्यातमिति ।
एवंतावद्गर्भव्युक्रान्तिजमनुष्याःप्रतिपादिताः, तदनन्तरंसंमूर्छनजानामवसरः, तांश्चोत्तरत्र प्रतिपादयिष्यामि, साम्प्रतं तिर्यग्योनिकाः, तत्रापि जलचरानुद्दिश्याह
मू. (६८९) अहावरं पुरक्खायं नानाविहाणं जलचराणं पंचिदियतिरिक्खजोणियाणं तंजहा-मच्छाणं जाव सुंसुमाराणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिससस्स य कम्मकडातहेव जाव ततो एगदेसेणं ओयमाहारेति, आनुपुब्वेणं वुड्ढा पलिपागमनुपवना ततो कायाओ अभिनिवट्टमाणा अंडं वेगया जणयंति पोयं वेगया जणयंति, से अंडे उब्भिज्जमाणे इत्थिं वेगया जणयंति पुरिसंवेगया जणयंति नपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेंति आनुपुव्वेणं वुड्ढा वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि यणंतेसिं नानाविहाणं जलचरपंचिदियतिरिक्खजोणियाणं मच्छाणं सुंसुमाराणं सरीरा नानावण्णा जावमक्खायं ।
___ अहावर पुरक्खायं नानाविहाणं चउप्पयथलयरपंचिदियतिरिक्खजोणियाणं, तंजहाएगखुराणंदुखुराणं गंडीपदाणं सणप्फयाणं, तेसिंचणं अहाबीएणं अहावगासेणं इत्थिपुरिसस्स य कम्म जाव मेहुणवत्तिए नामं संजोगे समुप्पज्जइ, ते दुहओ सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउटृति, ते जीवा माओउयं पिउसुक्कं एवं जहा मनुस्साणं इत्थंपि वेगयाजणयंतिपुरिसंपिनपुंसगंपि, तेजीवाडहरा समाणामाउक्खीरं सपिंआहारेति आणुपुब्वेणं वुड्ढा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽविय णं तेसिं नानाविहाणं चउप्पयथलयरपंचेदियतिरिक्खजोणियाणं एगखुराणं जाव सणप्फयाणं सरीरा नानावण्णा जावमक्खायं ।
___ अहावरंपुरक्खायं नानाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहाअहीणं अयगराणं आसालियाणं महोरगाणं, तेसिंचणंअहाबीएणं अहावगासेणं इत्थीए पुरिस जाव एत्थ णं मेहुणे एवं तं चेव, नाणतं अंडं वेगइया जणयंति पोयं वेगइया जणयंति, से अंडे उभिजमाणे इत्यिं वेगइयाजणयंतिपुरिसंपिनपुंसगंपि, तेजीवाडहरा समाणावाउकायमाहारेति आनुपुव्वेणंवुड्ढा वणस्सइकायंतसथावरपाणे, तेजीवाआहारेति पुढविसरीरंजावसंतं, अवरेऽवि यणं तेसिं नानाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्ख० अहीणं जाव महोरगाणं सरीरा नानावण्णा नानागंधा जावमक्खायं।
अहावरंपुरक्खायंनानाविहाणंभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहागोहाणं नउलाणं सिहणं सरडाणं सल्लाणं सरवाणं खराणं घरकोइलियाणं विस्संभराणं मुसगाणं मंगुसाणं पयलाइयाणं बिरालियाणंजोहाणंचउप्पाइयाणं, तेसिंचणं अहाबीएणंअहावगासेणं इत्थीए पुरिसस्स यजहा उरपरिसप्पाणंतहा भाणियव्वं जाव सारूविकडंसंतं, अवरेऽवियणं तेसिं नानाविहाणं भुयपरिसप्पपंचिंदियथलयरतिरिक्खाणं तं० गोहाणंजावमक्खायं।
अहावरंपुरक्खायनानाविहाणंजलचरपंचिंदियतिरिक्खजोणियाणं, तंजहाचम्मपक्खीणं लोमपरखीणं समुग्गपक्खीणं विततपक्खीणं तेसिंचणं अहाबीएणं अहावगासेणं इत्थीए जहा 2125
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org