SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-३, ३८१ तेजीवा आहारंति पुढविसरीरं आउसरीरं जाव सारूविकडं संतं, अवरेऽविय णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा नानावन्ना जावमक्खायं । वृ.तृतीयंत्विदम्-अथापरंपुराख्यातं, तद्यथा-इहैके सत्त्वाअध्यारुहसंभवेष्वध्यारुहेष्वध्यारुहत्वेनोत्पद्यन्ते, ये चैवमुत्पद्यन्ते तेऽध्यारुहयोनिकानामध्यारुहाणां यानि शरीराणि तानि आहारयन्ति, द्वितीयसूत्रे वृक्षयोनिकानामध्यारुहाणां यानि शरीराणि तान्यपरेअध्यारुहजीवा आहारयन्त, तृतीये त्वध्यारुहयोनिकानामध्यारुहजीवानां शरीराणि द्रष्टव्यानीति विशेषः । मू. (६८२) अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणंतत्थवुक्कमा अज्झारोहजोणिएसुअज्झारोहेसुमूलत्ताएजावबीयत्ताए विउति तेजीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेति जाव अवरेऽवि यणं तेसिं अज्झारोहजोणियाणं मूलाणं जाव बीयाणं सरीरा नानावन्ना जावमक्खायं । वृ. इदं तु चतुर्थकं, तद्यथा-अथापरमिदमाख्यातं, तद्यथा-इहैके सत्त्वा अध्यारुहयोनिकेष्वध्यारुहेषु मूलकन्दस्कन्धत्वक्शाखाप्रवालपत्रपुष्पफलबीजभावेनोत्पद्यन्ते, ते च तथाविधकर्मोपगा भवन्तीत्येतदाख्यातमिति, शेषं तदेवेति। मू. (६८३) अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव नानाविहजोणियासु पुढवीसुतणत्ताए विउम॒ति । ते जीवा तेसिं नानाविहजोणियाणं पुढवीणं सिणेहमाहारेति जाव ते जीवा कम्मोववन्ना भवंतीतिमक्खायं ।। वृ. साम्प्रतं वृक्षव्यतिरिक्तं शेषं वनस्पतिकायमाश्रित्याह-अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते, तद्यथा-इहैके सत्त्वाः पृथिवीयोनिकाः पृथिवीसंभवाः पृथिवीव्युत्क्रमा इत्यादयो यथा वृक्षेषु चत्वार आलापका एवं तृणान्यप्याश्रित्य द्रष्टव्याः, ते चामी-नानाविधासु पृथिवीयोनिषु तृणत्वेनोत्पद्यन्ते पृथिवीशरीरंचाहारयन्ति । मू. (६८४) एवं पुढविजोणिएसुतणेसुतणत्ताए विउद॒ति जावमक्खायं । वृ. द्वितीयं तु पृथवीयोनिकेषु तृणेषूत्पद्यन्ते तृणशरीरं चाहारयन्तीति । मू. (६८५) एवंतणजोणिएसुतणेसुतणत्ताएविउटुंति, तणजोणियंतणसरीरंच आहारेति जावमक्खायं। एवं तणजोणिएसुतणेसुमूलत्ताएजावबीयत्ताएविउद॒तितेजीवाजाव एवमक्खायं एवं ओसहीणवि चत्तारि आलावगा। एवं हरियाणवि चत्तारि आलावगा। वृ.तृतीयं तु तृणयोनिकेषु तृणेषूत्पद्यन्ते तृणयोनिकतृणशरीरं चाहारयन्तीति। चतुर्थं तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रकारेषुत्पद्यन्ते तृणशरीरं चाहारयन्ति, इत्येवं यावदाख्यातमिति। एवमौषध्याश्रयाश्चत्वार आलापका भणनीयाः, नवरमोषधिग्रहणं कर्तव्यम् । एवं हरिताश्रयाश्चत्वार आलापका भणनीयाः। मू. (६८६) अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव कम्मनियाणेणंतत्थवुकमा नानाविहजोणियासुपुढवीसुआयत्ताएवायत्ताएकायत्ताएकूहणत्ताए कंदुकत्ताएउव्वेहनियत्ताए निव्वेहनियत्ताए सछत्ताएछत्तगत्ताएवासाणियत्ताए कूरत्ताए विउटृति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy