SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-२, ३६१ वेदनयाऽभिभूतास्तेषु नरकेषु ते नारका नैवाक्षिनिमेषमपि कालं निद्रायन्ते, नाप्युपविष्टाद्यवस्था अक्षिसंकोचनरूपामीषन्निद्रामवाप्नुवन्ति, न ह्येवंभूतवेदनाभिभूतस्य निद्रालाभोभवतीतिदर्शयति, तामुज्वलां तीव्रानुभावनोत्कटामित्या-दिविशेषणविशिष्टां यावद्वेदयन्ति-अनुभवन्तीति । अयं तावदयोगोलकपाषाणदृष्टान्तः शीघ्रमधोनिमज्जनार्थप्रतिपादकः प्रदर्शितः, अधुना शीघ्रपातार्थप्रतिपादकमेवापरं दृष्टान्तमधिकृत्याह मू. (६६९) से जहानामए रुक्खे सिया पव्वयग्गे जाए मूले छिन्ने अग्गे गरुएजओ निन्नं जओ विसमंजओ दुग्गं तओ पवडति, एवामेव तहप्पगारे पुरिसजाए गब्भातो गब्भं जम्मातो जम्ममाराओमारंनरगाओनरगंदुक्खाओ दुक्खंदाहिणगामिएनेरइएकण्हपक्खिएआगमिस्साणं दुल्लभबोहिए यावि भवइ। एस ठाणे अनारिए अकेवले जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए। वृ.तद्यथानाम कश्चिदृक्षः पर्वताग्रेजातोमूले छिन्नःशीघ्रंतथा निम्ने पतति, एवमसावप्यसाधुकर्मकारी तत्कर्मवातेरितः शीघ्रमेव नरके पतति, ततोऽप्युव्रत्तो गर्भाद्गर्भमवश्यं यातिन तस्य किंचित्राणं भवति, यावदागामिन्यपि कालेऽसौ दुर्लभधर्मप्रतिपत्तिर्भवतीति। साम्प्रतमुपसंहरति एस ठाणे' इत्यादि, तदेतत्स्थानमनार्यं पापानुष्ठानपरत्वाद्यावदेकान्त-मिथ्यारूपमसाधु । तदेवं प्रथमस्याधर्मपाक्षिकस्य स्थानस्य 'विभङ्गो' विभागः स्वरूपमेष व्याख्यातः मू. (६७०) अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिजइ-इह खलु पाइणं वा ४ संतेगतिया मणुस्सा भवंति, तंजहा-अनारंभा अपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वया सुप्पडियाणंदा सुसाहू सव्वतो पाणातिवायाओ पडिविरया जावजीवाए जावजे यावन्ने तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरियावणकरा कजंति ततो विपडिविरता जावजीवाए। से जहानामए अनगारा भगवंतो ईरियासमिया भासासमिया मणसमिया वयसमिया कायसमियामणगुत्ता वयगुत्ता कायगुत्ता गुत्ता गुत्तिदिया गुत्तबंभयारीअकोहा अमाणा अमाया अलोभा संता पसंता उवसंता परिनिब्बुडा अनासवा अग्गंथा छिन्नसोया निरुवलेवा कंसपाइ व मुक्कतोया संखो इव निरंजणा जीव इव अपडिहयगती गगणतलंपिव निरालंबणा वाउरिव अपडिबद्धासारदसलिलं वसुद्धहियया पुक्खरपत्तं व निरुवलेवा कुम्भो इव गुत्तिंदिया विहग इव विप्पमुक्का खग्गिविसाणं व एगजाया भारंडपक्खीव अप्पमत्ता कुंजरो इव सोंडीरा वसभो इव जातत्थामा सीहो इव दुद्धरिसा मंदरो इव अप्पकंपा सागरो इव गंभीरा चंदो इव सोमलेसा सूरो इव दित्ततेयाजच्चकंचणगंवजातरूवा वसुंधराइव सव्वफासविसहा सुहुयहुयासणो विवतेयसा जलंता। नत्थि णं तेसिं भगवंताणं कत्थवि पडिबंधे भवइ, से पडिबंधे चउविहे पण्णत्ते, तंजहाअंडए इवा पोयए इवा उग्गहे इ वा पग्गहेइवा जन्नं जन्नं दिसंइच्छंति तनतनं दिसंअपडिबद्धा सुइभूया लहुभूया अप्पग्गंथा संजमेणं तवसा अप्पाणं भावेमाणा विहरति । तेसिंणं भगवंताणं इमा एतारूवा जायामायावित्ती होत्था, तंजहा चउत्थे भत्ते छठे भत्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy