SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ चक्रवर्तिन् ! कृपाचक्रात्क्षेत्रज्ञ क्षेत्रमण्डले । स्थिताष्टादश पापानि, जिनेशार ! हर क्षणात् || १८ || सर्वज्ञं तीर्थकुन्मलि, सुख िनमामि तम् । सर्वजनमनोवांछां, यः पूरयति तत्क्षणात् ||१९|| पंचेन्द्रियाणि जेतुं मे, कच्छपचिह्नितप्रभो ! | मुनिसुव्रत ! कल्याण - माशीर्वादं प्रदेहि वै ॥ २० ॥ नामयति नृपान् योऽसौ, नमिः ! नितप्रभावतः । नम्रताकम्रता भव्या, विलसतु ममात्मनि ॥२१॥ त्यक्ता यादृशचित्तेन, रक्ता राजीमती त्वया । शंखवताsन कृष्णेन, नेमे ! तादृङ्मनोदिश ||२२|| ज्वालय ज्वलितव्यालो, येन पार्श्वेण रक्षितः । भवदाहेन दग्धोsहं, त्वया किं नहि रक्ष्यते ||२३|| भावना वर्धमाना मे, वर्धमाना च साधना | वर्धमानप्रसादेन, वर्धमानोऽस्तु सद्गुण सूरिभद्रंकरं नत्वा, पुण्यविजयपाठकम् । चतुर्विंशतिसार्वाणां वंदना क्रियते मया ||२५|| (सं. २०३८ अगवरीनगरे विरथिता ) Jain Education International * समाप्त રૂ For Private & Personal Use Only ॥२४॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy