________________
३२.
अनन्तनाथं प्रणमामि नित्यं,
प्रज्ञापयत्-सत्-सदनन्त-सत्यम्
निजधर्मनाथं,
श्री - धर्मनाथं पापाऽसुरत्वे धर्माय वन्दे परमेष्ठिवर्थ, सधर्मचक्रं समधर्मिधुर्यम्
प्रभुदेवनाथम् |
दयैकधर्मेण कपोतरक्षः, श्रीशान्तिधर्मैककृतौ सुदक्षः । द्विधा सुचक्री जिननाथशान्तिः, जीयाच्च चामीकररुच्यकान्तिः
वन्दे कृतानाथजगत्सनाथं, शक्रादि- सम्पूजित - कुन्थुनाथम् । श्रीशूरजातं भुवनैकसूर्य,
मल्लीश्वरं तारकता विशिष्टं, अनन्तवीर्य जनवर्यशिष्टम् ।
स्तुति तरंगिण
Jain Education International
For Private & Personal Use Only
112811
शूरं श्रियाssप्तं श्रितसिंहशौर्यम् ॥१७॥ अन्नरः श्रीवर अर्द्दन्नरः प्रानन्त - सम्पत्-सुषमातिरम्यः । देवीसुतः संश्रित- दिव्यभावः,
एव सौम्यः,
जीयाज्जगद्-वत्सलतास्वभावः
॥१५॥
॥१६॥
॥१८॥
www.jainelibrary.org