SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ३२. अनन्तनाथं प्रणमामि नित्यं, प्रज्ञापयत्-सत्-सदनन्त-सत्यम् निजधर्मनाथं, श्री - धर्मनाथं पापाऽसुरत्वे धर्माय वन्दे परमेष्ठिवर्थ, सधर्मचक्रं समधर्मिधुर्यम् प्रभुदेवनाथम् | दयैकधर्मेण कपोतरक्षः, श्रीशान्तिधर्मैककृतौ सुदक्षः । द्विधा सुचक्री जिननाथशान्तिः, जीयाच्च चामीकररुच्यकान्तिः वन्दे कृतानाथजगत्सनाथं, शक्रादि- सम्पूजित - कुन्थुनाथम् । श्रीशूरजातं भुवनैकसूर्य, मल्लीश्वरं तारकता विशिष्टं, अनन्तवीर्य जनवर्यशिष्टम् । स्तुति तरंगिण Jain Education International For Private & Personal Use Only 112811 शूरं श्रियाssप्तं श्रितसिंहशौर्यम् ॥१७॥ अन्नरः श्रीवर अर्द्दन्नरः प्रानन्त - सम्पत्-सुषमातिरम्यः । देवीसुतः संश्रित- दिव्यभावः, एव सौम्यः, जीयाज्जगद्-वत्सलतास्वभावः ॥१५॥ ॥१६॥ ॥१८॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy