SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग- २ येनावीत - नयस्ततः । नाश्रित- स्तव सिद्धान्तो बरं धर्मजिनः धर्म ! येनावीत - नयस्तत: श्रीशान्ते ! देहिनां देहि सारंग - विदधद् वृतिम् । शर्म-कर्म - ततेरंक - सारंग ! विदधद् वृतिम् ॥१६॥ कुन्थुनाथः सुपन्थानं विधुतारोवृषा-दृतः । पुंसां तन्वद - पीनाकीव विधुतारो वृषाहतः येन त्वं नांचितः कर्म - वनवैश्वानरोपमः । सोऽरनाथः कुधीर्भव्या- वनवैश्वानरोपमः नांहि - पद्मसुतः सिद्धि - प्रतिपन्न - सदारुणः । येन ते भिद्यते मल्लि प्रतिपन्न - सदारुणः श्रीसुव्रत - जिनाधीश- मक्षमालोपलक्षितम् । विरिंचिमिव सेवश्व - मक्षमालोपलक्षितम् देव्योऽपि तद्गुणोद्गानाः सद्दामन्दरसानुगाः । गायन्ति त्वां नमे ! भक्त्या सहामन्दरसानुगाः ॥ २१ ॥ तृष्णातापांस्त्वया वर्षं शमिता दानवारिणा । श्रीनेमे ! जनिताराध्य - शमिता दानवारिणा पार्श्व ! देव्यः सदाक्लृप्त- महाहारतरंगिताः । नाटयंति चरित्रं ते मद्दाद्दारतरंगिता: ॥२०॥ ||२३|| वीरो जिनपतिः पातु तन्वानः कांचनश्रियम् । विभ्रमत्रेषु निःसीमां तन्वानः कांचनधियम् ||२४|| Jain Education International " For Private & Personal Use Only ફ ॥१५॥ ॥१७॥ ॥१८॥ ॥१९॥ ॥२२॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy