________________
संस्कृत विभाग-२
कामोज्ज्वलाऽलंकृति- कान्तिरम्या, पुनातु राजद्गुणहारिणी वः । जयप्रसूर्भागवती हितार्था, वृषप्रियोक्तिर्वरवर्णभावा
9
* क्रोडोल्लसत् मंगल - सौम्य - जीव* गोराट् समाssस्योऽदित - हृद्यरागः । सुपर्वचारः सुदृशां स धन्याss -, वासः सुखं यच्छतु वाञ्छितार्थम् ॥२८॥ ( शार्दूलविक्रीडितम् )
ईशांभोधिसरोंशुमत् कुलिशभृद्मौमेन्दुगंगारया, श्री सू - श्रीशबुधाकिमान सफणिस्वाम्पब्दजीवासितैः । रैराट् कुंभजलक्ष्मणाब्धि - सदन - स्कंदा द्विराट् पशुभिद्, शक्रोद्यानपुलोमजाधनिगृहैः सर्वाः स्तुताः परंतु वः ||२९|| ( शार्दूलविक्रीडितम् ) श्लेषालंकृतिशोभनैरभिनवैः काव्यैश्चतुर्विंशतिः, सार्वज्ञीत्यनघस्तुतेर्विषयतां नीता विनीतात्मना । पद्मादीन्दुत मालहेम विजयस्फूर्जत्प्रभा पेशली, कामं कामगवीव कामितकरी भूयान्मम श्रेयसे 113011 (शांतिसागर ज्ञानभंडार) (ह. आ. क, पेढी अमदावाद) सूर्य । ५.
४.
१. इन्द्राणी २. जीवादिपदार्थाः । ३. शनिः । स्थितिः । ६. समूहः । ७. धनिनां आवासः ।
Jain Education International
-
For Private & Personal Use Only
३४५
॥२७॥
www.jainelibrary.org