SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ कामोज्ज्वलाऽलंकृति- कान्तिरम्या, पुनातु राजद्गुणहारिणी वः । जयप्रसूर्भागवती हितार्था, वृषप्रियोक्तिर्वरवर्णभावा 9 * क्रोडोल्लसत् मंगल - सौम्य - जीव* गोराट् समाssस्योऽदित - हृद्यरागः । सुपर्वचारः सुदृशां स धन्याss -, वासः सुखं यच्छतु वाञ्छितार्थम् ॥२८॥ ( शार्दूलविक्रीडितम् ) ईशांभोधिसरोंशुमत् कुलिशभृद्मौमेन्दुगंगारया, श्री सू - श्रीशबुधाकिमान सफणिस्वाम्पब्दजीवासितैः । रैराट् कुंभजलक्ष्मणाब्धि - सदन - स्कंदा द्विराट् पशुभिद्, शक्रोद्यानपुलोमजाधनिगृहैः सर्वाः स्तुताः परंतु वः ||२९|| ( शार्दूलविक्रीडितम् ) श्लेषालंकृतिशोभनैरभिनवैः काव्यैश्चतुर्विंशतिः, सार्वज्ञीत्यनघस्तुतेर्विषयतां नीता विनीतात्मना । पद्मादीन्दुत मालहेम विजयस्फूर्जत्प्रभा पेशली, कामं कामगवीव कामितकरी भूयान्मम श्रेयसे 113011 (शांतिसागर ज्ञानभंडार) (ह. आ. क, पेढी अमदावाद) सूर्य । ५. ४. १. इन्द्राणी २. जीवादिपदार्थाः । ३. शनिः । स्थितिः । ६. समूहः । ७. धनिनां आवासः । Jain Education International - For Private & Personal Use Only ३४५ ॥२७॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy