SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३१४ स्तुति तरंगिणी रागरोषरहिताहतां ततिः, सर्वदैवतनुताऽमिता हिता । ईहितानि नमतां हताऽमता, सर्वदेव तनुतामिताहिता ॥२५॥ विश्ववर्ति-जिननाथसंहतेः, सन्नताऽमरसभाऽपराभवा ! संपदो दिशतु वः पदद्वयी, सन्नतामरसभा पराऽभवा ॥२६॥ श्रीजिनोक्तमततवपद्धते धकं प्रवचनं सुरोचितम् । बुन्वदन्यमतमानतोऽन्वहं, बोधकं प्रवचनं सुरोचितम् ॥२७॥ मोहवारिणि गुणोघसङ्गिना,- .. मङ्गिनी घनतमोहराऽजिता । भारती भवतु भूतयेऽङ्गिना-, मङ्गिनी घनतमोहराजिता ॥२९॥ (शार्दूलविक्रिडीत ) इत्थं निर्निमभक्तिनुनमनसा नूता जिनानां ततिनित्यैकान्तहिताप्यवाप्तवितत-त्रैलोक्य-पूजोदया । संसारे सुविषीदतोऽतिविषमेंदुःखैस्तदुच्छेदिनी, श्रेयोलक्ष्मिसखी निषीदतु सदानन्दप्रदा मे हृदि ॥२९॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy