SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ ॥१९॥ ॥२०॥ ॥२१॥ पुण्यवल्लिविपिनस्य लासने, कुम्भसम्भवमुनि धनागमम् स्वन्मतास्त्रमयविद्विषच्छिदे, तेजयन्ति मुनिसुव्रताऽऽप्त ! ये । नित्यसंश्रितभवन्मताः क्षिती, . ते जयन्ति मुनिसुव्रताप्तये संश्रिते . जिनमते जगत्पते ! सत्तमे विधुतमेह ते नमे ! । चित्तमन्य-कुमतं घनैनसा--, सत्तमे विधुतमेहते न मे राज्यऋद्धिमवधूय सन्निधि-, श्रीसमुद्रविजयाङ्गजोऽर्जिताम् । तेनिवान् शिवरमां सतां श्रिये, श्री-समुद्रविजयाङ्गजोर्जिताम् पाश्वदेव ! तव मूर्तिमुत्तमं, सन्महामहिमधाम-सनिमाम् । कः श्रयेत न तमश्चयच्छिदे सन्महामहिमधाम सन्निभाम् भक्तितो मतिजुषो भजन्ति यं, वर्धमानमहमानमामि तम् । जन्तुजाततमसो निशातनं, वर्धमानमहमानमामितम् ॥२२॥ ॥२३॥ ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy