SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ त्वं विधेहि सुविधे ! शुभोदयेऽ-, नेन ! सङ्गतममानसंपदम् श्री विलासललितं विनिर्मिता-, पद्मया मलमल भिया चितम् । देव ! शीतल ! तव क्रमद्वयं, पद्मयामलमलम्भि याचितम् गुणव्रजद्रुमा, खङ्गिलाञ्छन ! रामराजिघनसंवरागमे । प्राक्तनेन सुकृतेन ते मनोऽ-, राजिधन संवराssगमे राम स्वस्य यस्य हृदि वास - मीशिताs -, मानसम्मदवशोऽमनो भव ! | वासुपूज्य ! जिन ! तस्य नाऽश्नुते, मानसं मदवशो मनोभवः यो भवन्तमभिनौति भावतो, ज्ञानवन्तमवदातविग्रहम् । तं कुरुष्व विमलेश ! वत्सल -, ज्ञानवन्तमवदातविग्रहम् यो जहाति वचनेन ते मुने ! 5मानवै रचित - मानसं मदम् । Jain Education International For Private & Personal Use Only ॥९॥ ॥१०॥ ॥११॥ ॥१२॥ ॥१३॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy