SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी ॥६॥ भक्तिरभ्युदयिनी तवाऽस्तु मे, भास्त्रदाभविभवाऽभिनन्दन ! देवदानवनरेन्द्र-किन्नरै-, रश्चितं सुमतिनाथ ! ते मतम् । मन्मनोऽविरहितं हितेच्छयाs-, रं चितं सुमति नाथते मतम् · दर्शनेन जनयन् प्रजामितापालांछितभवाहितामयः । श्रीधराङ्गज ! जिनेश ! मे श्रिये, पद्मलाञ्छित ! भवाहितामयः । श्रीसुपार्श्व ! विदुषां हिताप्तये, देव-गौरपरुषाऽमृतायिता ।। मां पुनातु तव कल्मषाविलं, देव ! गौरपरुषाऽमृतायिता लक्ष्मणाङ्गज ! जिनेश! ते सुधा-, धामगौरवपुषी महोदयम् । संश्रितस्य तनुनां मतं सतां, घाम गौरवपुषो महोदयम् त्वां बभाज जिनराज यो जनोऽनेनसं गतममानसं पदम् । ॥७॥ ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy