SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३०८ स्तुति तरंगिणी दुष्प्रापतापशमनामृतगीरमानो मानाद्रि - कीलन कलाकुलिशायमानः । त्रैलोक्यवर्ति-सकलामल - तत्त्ववेत्ता, सार्वप्रभुर्भवतु वो भवभीतिमेसा मोहान्धकारनिकरक्षय सप्तवाहाः, सल्लोक के किकुल के किकलाम्बुवाहाः । तीर्थेश्वरा विहितसिद्धिवधूविवाहा, भूत्यै भवन्तु मदनेन्धन - हव्यवाहाः ॥ २६ ॥ सद्बोधि बीजजनकं जनपापताप-, व्यापव्यपायकरण - प्रसरप्रशस्यम् । हृष्यन्मुनीश शिखिनं कृतशस्यसंपत्संपत्तिमागमघनागममानयामि श्रीवीरशासन - विभासन बद्धकक्षाः, हंसासना कुमतिशासनलब्धलक्ष्या । श्रीशारदा कृतविशारदबुद्धिरिद्ध-, श्रीः शारदेन्दुविशद द्युतिरस्तु शान्त्यै ॥२८॥ ( शार्दूलविक्रीडित ) इत्थं पुण्यसुधाधिधौतधिषणा येऽर्द्धच्चतुर्विंशतेः स्तोत्राण्यद्भुतभक्तिभावितहृदः कुर्वन्त्यखवदिशः । संसारार्णवपारमाप्य परमं निःश्रेयसश्रेयसां, स्थानं जन्मजराविनाशरहितं गच्छन्ति ते शाश्वतम् ||२९|| ( जैन स्तोत्र समुचय ) Jain Education International ॥२५॥ For Private & Personal Use Only ॥२७॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy