SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २५४ स्तुति तरंगिणी यमनिशं करुणा-तरुणी वृना, घनदमं नदमंभ इवाश्रयत् ॥२३॥ चरमतीर्थकरं करुणाकरं, करणभाजितकांचनमाश्रये । सुरगणेन नुतः प्रणयेन यः, सहरिणा हरिणाधिपलाञ्छन: ॥२४॥ सकललोकविलोकनलालसा-, कलित केवलकेवललोचनाः । वृषभमुख्य जिना जनयंत्विम, शिवरमावरमा-शुभगुञ्जितम् ॥२५॥ अजनि या युवतीव जगन्मन:-, सुखकरी वरवर्णपद स्थितिः । सुखसमागतिमागमपद्धति, जिनमतां नमतांजलिमौलयः ॥२६॥ अनघसंघमविघ्नघनं घनं, घटयतु श्रुतवाक श्रुतदेवता । श्रवणशर्म-यदीय-गुणान् जगुः, सुरवशा स्वशासित-कोकिला: ॥२७॥ इत्थं स्वर्नाथसाथैः कृतमुकुटनटीकोटिसंघृष्टपादा, सर्वे देवाधिदेवाः सुगमयमकैः श्राव्यकाव्यैः स्तुता ये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy