SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २०२ स्तुति तरंगिणी सा पंचमीशिति - सहस्य कथं नमस्या न स्यात्सुरासुरनृणां जननीव रामा ॥७॥ (वैतालीयं ) सुविधि विधिवन्नुम जिनं, नवमं येन जगन्नतं कृतम् । निजसं यमराज्य योगतः सेह षष्ठी - दिनमाद्य-पक्षगम् ||८|| ( रथोद्धता ) मार्गकृष्णदशमी दिने शमिभावमाप्तमहमाप्तमनिशम् । ज्ञातनंदनमनन्त-संविदं, दम्भवर्जितहृदं मुदा स्तुवे ॥९॥ ( भुजंगप्रयातम् ) प्रभं पद्मराग-प्रभं देवपद्मप्रभं भग्नसर्व तराराति गर्वम् सहस्याऽसितैकादशी प्राप्तमोक्षम् सुखज्ञानसाम्राज्यभाजं भजेयम् ॥१०॥ ( स्वागता ) येन जन्मशिववर्त्मगमाभ्यां, भूषिता किल मणीवलयाभ्याम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy