SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ तत् सर्वशुद्धेति दधे प्रथां नु सा सर्वापि पद्मप्रभमानमामि तम् ॥३॥ ( उपजाति ) यन्मोक्ष - पर्वप्रभवेन दीपो त्सवेन वैशद्यमिता जिगाय । राकाः कुहूः कार्तिकिकस्य सर्वाः, सार्वः स वीरः शिवतातिरस्तु ||४|| ( रथोद्धता ) सद्दिनेत्थ धवले तृतीयके, सत्तिथावतिथिताप्त केवलम् । विश्वविश्वजनताहितावहं श्रीजिनं सुविधिमर्चयाम्यहम् ( स्रग्विणी ) कार्त्तिकस्याज्ज्वलाद्वादशीवासरे यः । केवलज्ञानमासादयामास स्फातिमत् - प्रातिहार्यातिशेष- श्रियं श्री अरं सादरं तं स्मरामीश्वरम् ||६|| ( वसन्ततिलका ) कर्पूरगौरवपुषः सुविधेर्जिनस्य, या जन्मनोऽजनि जगत् सुखदानकर्त्री । Jain Education International ॥५॥ For Private & Personal Use Only २०१ ( इति कार्तिक: ) www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy