________________
संस्कृत विभाग-२
सार्ववारांहसः,
प्राप्तोऽनन्तमनादिकालमापनात्त्वं पारावारत मोदिनेश्वरचयेनस्तुत्य जन्मान्तरैः । पारावारतमोदिनेश्वरचयेन स्तुत्य जन्मान्तरैः, पापैस्त्यक्तहितं दधतदितरेस्तुत्या इवांभोभृताम् ||२||
धन्यः सच्चममन्द मोहवशतो येन त्वया भारती, शान्ते राजिरसेनवासवसमासेव्यस्य विश्वोत्तमा । शान्ते राजिरसेन वासव समासेव्यस्य विश्वोत्तमा, सेव्या सुश्रुतकंदवारिदसमभक्तादरस्थाऽनिशम् ||३||
प्रस्तावे मृजती, जिनस्य पुरतो नाह्यक्रियामण्डनै - निर्वाणीनुतकाव्यवादितततातोद्याः सदा राजिता । निर्वाणीनुतकाव्यवादितततातोद्या सदा राजिता, कुर्यान् मे स्वमतेरसौ जितवती स्फूर्जेद्वचःपाटवम् ||४||
श्री - मुनिसुव्रतजिन - स्तुतिः
साधुसदानतपादरतोमः,
साधुसदानतपादरतोमः ।
सुव्रतकान्तरतरक्षमताद,
सुव्रतकान्तरतरक्षमताद
Jain Education International
नाशितमाभवपारगतानां, नाशितमाभवपारगतानाम् ।
For Private & Personal Use Only
॥१॥
www.jainelibrary.org