SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १९६ साध मानवविभावसु धर्मः, साध मानवविभावसु धर्मः ॥ १ ॥ कामदान् भगवतोनु विमोहान्, कामदान् भगवतोनुविमोहान् । कामदान् भगवतोनुविमोहान्, कामदान् भगवतोनुविमोहान् ||२|| राजमानमसमं सदागमं, राजमानमसमं सदागमम् । राजमानमसमं सदागमं, राजमानमसमं सदागमम् 11311 सोमदासुखकरा सोमदासुखकरा सोमदासुखकरा सोमदासुखकरा श्री - शान्तिजिन - स्तुतिः विभारती, विभारती । स्तुति तरंगिणी : Jain Education International विभारती, विभारती देयास्त्वं नतदेहिनां स्त्रमहसा तिग्मधुते तर्जय, श्रेयः सातरसीमहोदितरसो वामासु शान्तेश्यात् । श्रेयः सातरसीमहोदितरसो वामासु शान्तैरयात्, प्राप्य स्थानमसावनिर्मित निजस्वान्ताधिराम ! प्रभो ! ॥१॥ For Private & Personal Use Only 11811 www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy