SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी वितनु वितनु ते त्वं श्री जिनाकताना, कविमतिकमलाऽऽली इंसमाभारती मे । स्वमतितनुविभात्या भानुपूा जयन्ती, कविमतिकमलाऽऽली हंसभाभारती मे ॥४॥ श्री--अजितजिन-स्तुतिः (मालिनीछन्दः) कमनशम ! मकष्टे पातकैः पातकोद्यरजित ! जय दयावन् मानवैर्देवनाथैः। असुरनरभराणां संस्तुतस्त्वं समोदैरजितजयदयावन् मानवैर्देवनाथैः ॥१॥ रतिमितिवितस्त्वं तत्र शास्त्रैकमध्ये, शमदममयदेवव्यूहराज्येहसारम् । करितुरगपदाति - श्री-समेते विशाले, शमदममयदेव व्यूहराज्येहसारम् ॥२॥ जिनपतिमतमामय॑सातप्रदाते, नयसमुदयराजिभ्राजितानेकभङ्गे । वितर वररति मे पूर्णपुण्यैः धितोधन, नयसमुदय राजिभ्राजितानेकभङ्गे ॥३॥ अजितजिनसपर्यात परः पूरयश्रीजिनगिरि रतिभाजः श्रीमहायक्षकामम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy