SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १६८ स्तुति तरंगिणी श्री वीरदत्तं त्रिपदी-निधान, सुरासुरैः संश्रितसन्निधानम् । संस्तुत्य-सत्यप्रभवानुभूति, सेवे मुनि सम्प्रति वायुभूतिम् ॥३॥ 'द्विजान्वयांभोधिविशुद्धचन्द्र, सत्यं विनिक्षिप्त-सनिद्रतन्द्रम् । व्यक्तीकृताव्यक्त-सुयुक्ति सूत्रं, व्यक्तं श्रये श्रीधनमित्रपुत्रम् ।।४ श्रीभदिलाकुक्षिदरीहरीशं, मीनध्वज-ध्वंसन-सगिरीशम् । व्याख्यात-विख्यात-दयाख्य-धर्म, स्तुवे सुधर्माणमनन्त-धर्मम् ।।५।। धनाधिपश्रीधनदेववंशे, मुक्तोपमां यः प्रदरीधरीति । श्री-मण्डितः सद्गुण-मण्डित: स्व निर्वाण-सौख्यं च चरीकरीति ॥६॥ सा मौर्यजाया विजया सुधन्या, यया सुतो यो जनितो जनन्या । तं मौर्यपुत्रं त्रिपदी-सुपात्रं, स्तवीमि चामीकर-चारुगात्रम् ।।७।। श्रीदेवभूदेव-सुधन्यनन्दनं, देवी-जयन्ती-सुमन:-सुनन्दनम् । भूमीन्द्रभोगीन्द्र-गणैरकम्पितं, श्री-वीरशिष्यं प्रणमाम्यकम्पितम् ॥८॥ १. गुरुम् २. निजान्धयां ३. विनिद्रं पूसनिद्रतन्द्रम् ४. पमाव्याः ५ कवयाम्यकम्पितम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy