SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १६० विवेकरम्यः | एकादशीघस्र महाप्रभाव:, संवर्णितो यत्र तमागमं मोहतमो - निरास - भास्वत्प्रकाशं विनयेन वन्दे ||३|| एकादशी दिव्यतपः - समाधौ, या विघ्नजातं भविनां निहन्ति । शैवेयदेवाऽङ्घ्रि- सरोजभृङ्गी, स्तुति तरंगिणी Jain Education International सा मेsम्बिका रातु यशोऽभिवृद्धिम् ||४|| ( हंसवि. म. वडोदरा ) (2) ( शार्दूलविक्रीडितम् ) दीक्षा श्रीअरनाथकस्य नमिवस्तज्ज्ञानमुद्योतकं, श्री मल्लेः प्रसवं मुनित्रतधरं कैवल्यमाप्तं च सत् । मासे मार्गशिरः सिते सुखकरे एकादशीत तिथौ, भूमौ पश्चकमाकरोतु भविनां कल्याणकानामदः ||१|| गीर्वाणा - सुरनाथवृन्दमहिताः संसारपर्यन्तगाः, आनन्त्या परभावखेदरहिताः सन्मार्गसंदर्शिनः । जैनाः पारगताः प्रमादरहिताः सिद्धाश्चतुर्विंशतिः, तेऽमी शान्तिकरा दिशन्तु भविनां सौख्यं धनं मौक्तिकम् ॥२ अर्थेनादिशितं सदा भगवता सिद्धान्तमाध्यात्मिकं, हेयाऽऽदेयपदार्थसार्थसहितं सत्कृत्य-संस्कारकम् । निक्षेपादिमिरन्वितं गणधरेणासूत्रितं त्वक्षरैः, तं भव्या हृदि धारयन्ति सततं ते प्राप्नुवन्त्यव्ययम् ||३|| For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy