________________
१६०
विवेकरम्यः |
एकादशीघस्र महाप्रभाव:, संवर्णितो यत्र तमागमं मोहतमो - निरास - भास्वत्प्रकाशं विनयेन वन्दे ||३|| एकादशी दिव्यतपः - समाधौ,
या विघ्नजातं भविनां निहन्ति ।
शैवेयदेवाऽङ्घ्रि- सरोजभृङ्गी,
स्तुति तरंगिणी
Jain Education International
सा मेsम्बिका रातु यशोऽभिवृद्धिम् ||४|| ( हंसवि. म. वडोदरा )
(2)
( शार्दूलविक्रीडितम् ) दीक्षा श्रीअरनाथकस्य नमिवस्तज्ज्ञानमुद्योतकं, श्री मल्लेः प्रसवं मुनित्रतधरं कैवल्यमाप्तं च सत् । मासे मार्गशिरः सिते सुखकरे एकादशीत तिथौ, भूमौ पश्चकमाकरोतु भविनां कल्याणकानामदः ||१|| गीर्वाणा - सुरनाथवृन्दमहिताः संसारपर्यन्तगाः, आनन्त्या परभावखेदरहिताः सन्मार्गसंदर्शिनः । जैनाः पारगताः प्रमादरहिताः सिद्धाश्चतुर्विंशतिः, तेऽमी शान्तिकरा दिशन्तु भविनां सौख्यं धनं मौक्तिकम् ॥२ अर्थेनादिशितं सदा भगवता सिद्धान्तमाध्यात्मिकं, हेयाऽऽदेयपदार्थसार्थसहितं सत्कृत्य-संस्कारकम् । निक्षेपादिमिरन्वितं गणधरेणासूत्रितं
त्वक्षरैः,
तं भव्या हृदि धारयन्ति सततं ते प्राप्नुवन्त्यव्ययम् ||३||
For Private & Personal Use Only
www.jainelibrary.org