________________
संस्कृत विभाग-२
१४९ (१) श्री सिद्धचक्र-स्तुतिः अरिहाणं सिद्धाणं, आयस्यि उवज्झाय साहु नाणाणं । दंसण चरित्त तवाणं, नमोत्थु मे सिद्धचकाणं ॥१॥ रिसहजिणवद्धमाणय, चंदाणण वारिसेण नामिहिं । सग्गे तिरिअ पायाले, सासयदेवे तहा वंदे ॥२॥ अगारस अंगगये, पुव्वगयं तह उवंग सुअनाणं । मह-सुअ-मणोहिकेवल-नाणं पणमामि भत्ती ॥३॥ सुर-जोइ-वण-भवण-जिणाण भत्ता य जक्ख जविखणिउ । उउवाराहणसंघे, हरंतु दुरिआई सवाई ॥४॥
(सागरगच्छ पाटण)
(अनुष्टुभ् ) अहंदादीनि शुद्धानि, पदानि नवसंख्यया । समृद्धिं वृद्धिं यच्छन्तु, सिद्धचक्रतपोजुषाम् ॥१॥ भूतभाविभवत्सार्वा, सर्वे सत्केवलोज्ज्वला । सिद्धचक्रतपोनिष्ठा-नयन्तून्नतिमङ्गिनः ॥२॥ द्वादृशाङ्गमयं सम्यक, श्रुतज्ञानं नयाकुलम् । ज्ञानश्रद्धास्तनोतु वै, सिद्धचक्रोद्यतानरान् ॥३॥ द्वादशाङ्गया अधिष्ठात-देवी दिव्याश्रियाश्रिता । अविनां कुरुतां पुंसां, सिद्धचक्रतपस्क्रियाम् ॥४॥
(पाटडी ज्ञानभंडार)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org