SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ - स्तुति तरंगिणी (१) श्री शान्तिजिन-स्तुतिः (उपजातिः) शान्ते तव स्वान्तमवाक्षुभयो, वराङ्गनादा - नव - मानवानाम् । वश्यात्मनो गुप्तिकुटुम्बिनीनां, वराङ्गनादा नवमानवानाम् ॥१॥ प्रीणन्तु ते प्राणिगणं जिनेन्द्रा, मह्याः समूहेन पुरंदराणाम् । यैर्धाम कैवल्य मितैरमुष्या, मद्याः समूहेन पुरंदराणाम् ॥२॥ यस्तीर्थराजो वचनामृतानि, सदा नमस्यन्त्ययशः पदानि । धन्यानि वै धुर्यधुरं - धुराणि, सदा नमस्यन्त्ययशः पदानि ।'३॥ गीः पातु हस्तेऽम्बुजमुद्वहन्ती, घनालिकान्तं मकरं दधानम् । धन्ती विदा विघ्नमनङ्गमङ्क, धनालिकान्तं मकरं दधानम् ॥४॥ (हंसषि. घडोदरा) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy