________________
संस्कृत विभाग-२
सिद्धा ! ऽयि ! का मे भवतादमाया, सिद्धाऽऽथिकामे ! भवतादमाया ।
सिद्धायिका मेऽभवतामेाऽऽया,
* सिद्धायिका मे ! भवतादमाया ॥ ४ ॥ (वि. स. १६६२ तपागच्छाधिराज भट्टारक श्री हीरविजयसूरि पट्टधर भट्टारक श्री विजयसेनसू. राज्ये पंडित श्री आनन्द वि. गणी चरणकमलालिना पंडित मेरूवि. गणिना विरचिता स्वोपज्ञ अवचूरियुता श्रीवीर जिनस्तुतिः )
(श्री देवसू. जैन ज्ञानभंडार ह. शेठ आ. क. पेढी अमदाबाद)
(२३) श्री वर्धमानजिन - स्तुतिः संसारदावा पादपूर्तिः
( इन्द्रवजा )
कल्याणवल्लीवनवारिवाहूं, श्रेयः पुरसङ्गमसार्थवाहम् ।
हर्ष प्रकर्षेण
संसार - दावानलदाहनी रम्
विभोजनास्ते
जगति
प्रधाना,
ये त्वां भजन्ते दलिताऽभिमाना । संप्राप्त संसार - समुद्रतीरं, संमोह- धूली- हरणे समीरम्
॥२॥
१. त- तस्कर २ सिद्धा-गता अधिका-भाग्यवन्तः तेषां अमावस्या ।
Jain Education International
नमामि वीरं,
For Private & Personal Use Only
१३३
11211
www.jainelibrary.org