SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी दानेनारं श्री-मन्दारं भव्योद्धारं जेतारं, वीरं सारं नौमि सफारं याचाचा नेतारम ॥॥ अहंद्वारं वारं वारं वन्देऽदारं निरिं, तीर्थाधारं कामे वारं क्षान्त्यापारं सत्सारम् । माविस्तारं शुद्धाहारं रैप्राकारं व्यक्तारं, प्रास्तद्वारं त्यक्तासारं निस्संसारं धीधारम् ॥२॥ श्रव्योगारं शम्भोस्सारं वर्णाकारं सोङ्कारं, हेतुद्वारं सालङ्कारं चित्कासारं निष्पारम् । उकार सभृङ्गारं सर्वोदारं स्तौम्यारं, श्री-दातारं क्रुद्धर्तारं वोधिद्वारं शास्तारम् ॥३॥ सत्शृङ्गारा स्फूर्जद्वारा श्रेयस्कारा सत्कारा, पद्मोद्गारा स्त्वन्यक्कारा भूयस्सारा निर्धारा । सुव्यापारा सद्गन्धारा प्रोद्यत्तारा सत्तारा, निस्तुङ्कारा भास्सम्भारा जैनाचारा गीस्तारा ॥४॥ (आ. पुण्यवि.) (२१) (स्रग्धरा) पापा धा धा नि धा धा ध म ध म ध ग सा सारिगा पा सा सा गा गारीधा पानी गरी म स रसापाप गा सारीधापा। १. पापा धा धा रि गा पा न गरि स म रि गा पाप गा रि गा पा २. नि गिरि सम रिगा पा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy