SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ नम्राखण्डल-मण्डल-स्तुतपद ! श्री-वीर ! लोकाधिभू!, सिद्धार्थाङ्गज! रागनाग-विनता-नो! दयानायक! । दद्या मङ्गल-मङ्गिनामविकलं सद्यः प्रसद्य प्रभो !, सिद्धार्थाङ्गज-रागनाग--विनता-सूनोदया-नायक ! ॥१॥ अंहः-संहतिमाहताजिन-पति-श्रेणी नृगां रंहसा, नव्यापन-महोदयान-रमणी-रूच्यानभोगादृता । प्राश्चत्केवल-दर्पण-प्रति - फलत्साऽलोक-लोकत्रयी, नव्यापन - महोदयान - रमणी- रूच्यानभोगादृता ॥२॥ उन्मीलनयभङ्ग- रङ्ग-भवनं भव्य-वजापादितापनाशं सकलङ्क-पङ्क-विकलं वैधुर्य-विध्यापनम् । श्रेय:-संवननं जिन-प्रवचनं स्याद्वादिकं पूरितापन्नाशं सकलङ्क-पङ्क-विकलं वैधुर्य-विध्यापनम् ॥३॥ अम्भोजन्म-विकस्वरं स्वस्वतीं शश्वत्करे बिभ्रती,, मेधा-बन्धु-स्पास्त-भव्य-कमला पद्मालयाध्यासिनी। प्रीति पातु सरस्वती भगवती पुंसां नमस्याऽश्चिता, मेघा-बन्धुर-पास्त-भव्य-कमला पद्मालयाध्यासिनी ॥४॥ (हंस वि. वडोदरा) महसार ! विकल्प सकल्पतरो, महसा रविकल्प ! सकल्पतरो! । (१. चिन्तिते तव वस्तुनि कल्पवृक्षसमान २. मित्रशत्रुषु सदृश अब र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy