SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ पद श्रीनिकेतोज्जयन्ताद्रिसम्मेत-तीर्थाधिराजाद्रि- शत्रुक्षये, नमत जगति कृत्रिमा कृत्रिमान् स्थापनार्हच्च साराननन्तोरूविज्ञान-विज्ञान - सर्वार्थवर्याननर्थ-प्रमाथप्रधानान् जिनान् ॥२॥ जिनमस - मतनु-स्वरूपं स्वरूप - प्रमा- रूपिताशेप-निर्मुक्तसद्युक्ति-संयुक्ति - संयुक्त - पर्याप्त - पर्याय - द्रव्यादि सम्पादकं, प्रवर्तितनय - नैगमादि- प्रवादप्रवादित्व - शब्दार्थता - सूपपादसंवाद-संवादि - सप्तोक्त-सङ्ख्यैर्नयैर्भूषितान्तःपथपावनम् । जलधर - मिब सर्वसार्व - क्रिया - विप्रयुक्ताऽक्रिया- ज्ञानवादिक्रियावैनयादि - स्व- पाखण्डवाग्ग्रीष्मसन्तप्त-भव्याङ्गि - निर्वापणम्. गणधर - वर-निर्मितं निर्मित - द्वादशाङ्गोत्तमोपाङ्ग-युक्तोक्तिनिर्युक्तिगोप्यश्रुतैर्विश्रुतं सूत्रतः सूत्रितं चार्थतस्तीर्थपैः ||३|| वितरित - जिनशासना, शासनोद्मासनाकारिकर्तव्य - कर्तव्यतासव्यपेक्षा, बिपक्षाक्ष - दुर्लक्ष - सत्यक्षचेतः प्रवृत्तिः सताम्, सुरवर - सुरसुन्दरी- सुन्दरोदस्त - हस्त- द्वया- वीक्ष्यमाणप्रकीर्णातिसंकीर्ण सत्केशहस्त-प्रशस्तोत्तमाङ्गप्रसङ्गाङ्गभृत् । विदलित- परपक्षलक्ष। ति - दुर्दश चञ्चत्सटा मारलक्षोरुपक्षोय - पिंगाक्षहर्यक्षराज स्थिता भोगि भोगव्रजालङ्कृता, - Jain Education International १०९ प्रदिशतु धरणाग्र - पत्नी सुयत्नेन, पद्मावती सयक्ष सोमरम्यनना सर्वदा जैनचन्द्रानतस्यार्यसङ्घस्य वृद्धिप्रदा ||४|| For Private & Personal Use Only - www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy