________________
संस्कृत विभाग- २
(११)
( शार्दूलविक्रीडितम् ) आनन्दानतनाकिनालकमनो राजीव - राजीवतानन्दामन्दरवर-- सुन्दर -- गुणोत्तरङ्गतारचितम् । चामेयं विनयादमेय - महिमा - सम्भार - सम्भासुरं, सेवे केवलबोध - बन्धुर - रमात्यन्तैकशान्त्यालयम् ॥ १ ॥ संसारापारनीराकरमरणजराजाति कल्लोल - मालाघोराघाताभिभूतासुमद - - समसमुत्तारणे सत्तरीव । सेवा हेवाकिदेवासुरनर - निकरानन्दिपादारविंदा, देयं देयादमेयं सुखमसुख - पयो- बन्ध- पाली जिनाली ॥२॥
--
१०१
सम्भूता वीरनाथानननलिनदा सङ्गता साधुलोककामायामात साशणु - विरतिविपुला चारुमूलानुकूला । अकाने कादिरूपाऽवितथवरवचो - वाहिनी दुरपारा, गङ्गेवागाधबोधाभिधविमलजलापातिनी वीरवाणी ||३||
Jain Education International
देवी
वामेदेवाधिपपदकमलोपासनावासनाव
चित्ता वित्तावदाता जिनमतनिरता सङ्घलोके हिताय । माला मुल्लासयन्ती धरणफणिमनोवलमा मङ्गलाना-मासेवायातदेवी भवतु भगवती भूतये सानुभावा ||४||
( कच्छ भंडार - पाटण )
For Private & Personal Use Only
www.jainelibrary.org