SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०० (१०) पार्श्वोऽवताद्योगद - वाचमुच्चरन्, महामहानील-तमाल - कालिकः । बभौ बलाका - युगिवाम्बुदो नमन्, महामहानील - तमाल - कालिकः स्तुति तरंगिणी ये त्वां जिनौघं स्तुवते तमस्तुदं, सनाकनिष्ठा वर- दैत्य - मानवाः । परिष्वजन्ते वन तान् रसालसाः, सनाकनिष्ठा वर- दैत्य- मानवाः ॥२॥ एकान्तवाद - प्रतिपन्न - दन्तिनो, निशम्य जैन - श्रुतगाः प्रतिश्रुतम् । एकान्त-वाद - प्रतिपन्न - दन्तिनो, भिया कुरङ्ग - प्रतिपन्थिनः सदा अहीनभार्या विभया बिलेशये, निषेदुषी स्वङ्गफले च बिभ्रती, अहीन- भार्या विभया बिलेशये, पद्मावती यच्छतु वाञ्छितानि वः Jain Education International ॥१॥ For Private & Personal Use Only ॥ ३॥ 11811 ( हंसवि. म. वडोदरा ) www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy