SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ (१) श्री नेमिजिन - स्तुतिः ( नगस्वरूपिणी --प्रमाणिकावृत्तम् ) प्रचण्ड - मारवारकं, कुदर्पवार - दारकम् सुरेन्द्र - सेवितं सदा, शिवासुतं भजे मुदा ॥ | १ || अनन्त - शर्म-दायकाः प्रशस्त - धर्म - नायकाः, अवद्यभेदका इना, जयन्ति ते समे जिनाः ||२|| अनेकतापनाशनं कुवासना - विनाशनम् | सुपर्वराज-संश्रुत, स्तुवे जिनोदितं श्रुतम् ||३|| विशाललोचनाऽम्बिका, कजानना वराङ्गना । नतातिपत्कजाऽचलां श्रियं दधातु वोऽमलाम् ||४|| ( लक्ष्मीवि. कृता पू. रामचंद्रसू. म. अमदावाद ) 9 (२) पद्म पाद-युग्मसरोवरम् । शङ्खचक्रोपशोभितम् ॥१॥ सुखमखण्डितम् । नमामि नेमिनाथस्य नखरो चिर्जलं निशानिशाकराकार - मुखाः दिशन्तु तीर्थनाथा व: शिवशर्मफलद्रुमाः ॥ २ ॥ विचारावर्त्त संवर्त मनैकान्तमत मतम् । करोतु मम वीरस्य वचो रत्नाकरोपमम् ||३|| अम्बा बालाङ्किताङ्काऽसौ सौख्यख्यातिं दधातु नः । माणिक्यरत्नालङ्कार - चित्रसिंहासन स्थिता 11811 ( १ - ददातु सं. १४८६ वीरबाई पाठशाला पालीताणा ) Jain Education International COM For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy