________________
संस्कृत विभाग-२
(१) श्री नेमिजिन - स्तुतिः
( नगस्वरूपिणी --प्रमाणिकावृत्तम् )
प्रचण्ड - मारवारकं, कुदर्पवार - दारकम् सुरेन्द्र - सेवितं सदा, शिवासुतं भजे मुदा ॥ | १ || अनन्त - शर्म-दायकाः प्रशस्त - धर्म - नायकाः, अवद्यभेदका इना, जयन्ति ते समे जिनाः ||२|| अनेकतापनाशनं कुवासना - विनाशनम् | सुपर्वराज-संश्रुत, स्तुवे जिनोदितं श्रुतम् ||३|| विशाललोचनाऽम्बिका, कजानना वराङ्गना । नतातिपत्कजाऽचलां श्रियं दधातु वोऽमलाम् ||४|| ( लक्ष्मीवि. कृता पू. रामचंद्रसू. म. अमदावाद )
9
(२)
पद्म
पाद-युग्मसरोवरम् । शङ्खचक्रोपशोभितम् ॥१॥ सुखमखण्डितम् ।
नमामि नेमिनाथस्य नखरो चिर्जलं निशानिशाकराकार - मुखाः दिशन्तु तीर्थनाथा व: शिवशर्मफलद्रुमाः ॥ २ ॥ विचारावर्त्त संवर्त मनैकान्तमत मतम् । करोतु मम वीरस्य वचो रत्नाकरोपमम् ||३|| अम्बा बालाङ्किताङ्काऽसौ सौख्यख्यातिं दधातु नः । माणिक्यरत्नालङ्कार - चित्रसिंहासन स्थिता 11811 ( १ - ददातु सं. १४८६ वीरबाई पाठशाला पालीताणा )
Jain Education International
COM
For Private & Personal Use Only
www.jainelibrary.org