________________
स्तुति तरंगिणी श्री मल्लिजिन-स्तुतिः
भरतावनिमण्डलमण्डन मल्लिजिनेश ! शुमकुम्भमहीपतिकुलकमलौधदिनेश ! जनमन ईहितहितदानसुपर्वनगेश ! जय शिवशर्मप्रद कर्मपवनभुजगेश ॥१॥ दिश शिवसुखममलं जिनदिनमणिसमुदाय । वरकरनिकरेण प्रतिहतनिखिलापाय ! प्रतियोधितभविकज कमनीयकाश्चनकाय ! निजचलनमलिननतनाकिनरेशनिकाय! ।२॥
संदर्शितदर्शनचरण-ज्ञान-नयाय गणधररचितामृताधारसमसमयाय भवदव-जलदोपमाय भविजनविहितदयाय भक्त्यास्तु नमोऽस्मै ध्वंसित-सर्व-भयाय ॥३॥ धरणप्रिये ! देवि ! त्वं मम सौख्यमपारं देहि नित्यं कमनीय-कमलागारम् कृत-सङ्घ-हिते ! किल सफलीकृत-संसारं, जिनसेवा निरते ! लाभविजय जयकारम् ॥४॥
(सांचोर ज्ञानभंडार )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org