SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ तुति तरंगिणी (मालिनी) नमदमरपदान्तं चारुचारित्रदान्तं भुवनजन महान्तं सर्वकालोपशान्तिम् । घनगुणगणकान्तं सिद्धिवककान्तं नमत कृतभवान्तं शान्तिनाथं नितान्तम् ॥१॥ हतविपदवसादाः क्षिप्तदृप्तप्रमादाः परिहतपरिवादाः कलप्तपद्यानुवादाः हतविषमविषादा अस्त-माया-निषादा: स्फुटमिह जिनषादाः सन्तु नः स प्रासादाः ।।२।। अतिगहनविचारं क्षिप्तमोहप्रचार कृतकुमतनिकार कृतवस्त्वोपकारम् दलितदुरितभारं दत्तसंसारपारं भजत हृतविकारं शुद्धसिद्धान्तसारम् ॥३॥ स्फुटलपदवलोका ध्वंसितास्तोकशोका प्रणमदखिललोका घस्तजाड्यौध-कोका निहतकुमतशङ्का वीणया स्फूर्जदका जयतु गतकलङ्का भारती क्षिप्तपका ॥४॥ (अमरवि. म. डभोई) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy