SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी (१) श्री-शान्तिजिन-स्तुतिः (वसन्ततिलका) भक्तामरेन्द्रनतपत्कजमुद्विकारं श्रीवीतरागमजमाप्तमुदारतारम् । तीर्थेश्वरं स्वबलनिर्जितकर्मसारं, शान्ति स्तुवे स्मरवितान-विनाशकारम् ॥१॥ शास्त्रोक्त-सुंदर-शिवस्य वशैकमन्त्रान् कन्दर्प-वारण-वधे वरपंचवक्त्रान् । तीर्थकराजिनवरान्सुविशुद्धगोत्रान् वन्दे मुदाहमधिपान् हि सदा पवित्रान् ॥२॥ विद्यान्वितं वृजिनवृक्षलतालवित्रम् संसार-सागर-तरण्ड-मकाण्ड मित्रं, दुष्टाष्टकर्मनिधनं विपुलं विचित्रम् सेवे सदा जिनवरेन्द्रमतं पवित्रम् ॥३॥ श्री-शान्तिनाथ जिनशासनभक्त दक्षः प्रत्यूहामीप्रतिहताधमदुष्टपक्षः । शीघ्रं सरित्पतिसुताविजयस्य यक्षः सिद्धिं दधातु गरुडः कृतसंघरक्षः (पू. रामचंद्रसरिजी म. अमदावाद) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy