________________
संस्कृत विभाग- २
दाने दक्षा:
लोकाध्यक्षाः
स्फुर्जन्यक्षास्ते सर्वे
सार्वाः शुद्धि शुद्ध बुद्धिं कुर्युः सिद्धिं सम्प्राप्ताः ||२|| या गम्मीग प्रोद्यद् वीरातापे नीरा पापानां माद्यन्मोह ध्वान्तारोहव्यूहापोहे - सूर्याभा । भूयोभव्या श्रोतृश्रव्या नित्यानव्या जैनीयं कुर्याद् वाणी वः शर्माणि त्रातप्राणित्राता सा ||३|| अहंलीना हंसासीना पुण्यैः पीना पद्माक्षी शान्त्यै दक्षा भूयोयक्षा सरक्ष कुर्वाणा | ज्योति ज्वला ज्वालामाला हस्ते व्यालान् विभ्राणा दुःखं चूर्ण सौख्यं पूर्ण दयाचूर्ण सा देवी ||४|| ( सागर गच्छ - पाटण )
(२)
( अनुष्टुम् )
Jain Education International
,
देवैर्यस्तुष्टुवे तुष्टैः दद्याच्चन्द्रप्रभः प्रीर्ति, येषां पूजाविधिः
कर्मा - sञ्जनहरकमलालयः ।
ते जिताः पान्तु वो भव्य-जन- हत्कमलालयः ||२|| कुतीर्थिभ्यस्सदादूरा – सदम्भोज्ञा श्रुतं सेवेत मोहाग्नि-सदम्भोज्ञा पातु गीर्वः कृताविद्यो - परमा यत्प्रभावो
परमा कमलासना ।
जनैलेंभे, परमाकमलासना ॥४॥
( दक्षिण बिहारी अमरविजयजी ज्ञानभंडार - डभोई )
सोम - लाञ्छित - विग्रहः । सोम - लाञ्छित - विग्रहः ॥ १ ॥
७९
For Private & Personal Use Only
निरञ्जनम् । निरञ्जनम् || ३ ||
www.jainelibrary.org