SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग- २‍ दाने दक्षा: लोकाध्यक्षाः स्फुर्जन्यक्षास्ते सर्वे सार्वाः शुद्धि शुद्ध बुद्धिं कुर्युः सिद्धिं सम्प्राप्ताः ||२|| या गम्मीग प्रोद्यद् वीरातापे नीरा पापानां माद्यन्मोह ध्वान्तारोहव्यूहापोहे - सूर्याभा । भूयोभव्या श्रोतृश्रव्या नित्यानव्या जैनीयं कुर्याद् वाणी वः शर्माणि त्रातप्राणित्राता सा ||३|| अहंलीना हंसासीना पुण्यैः पीना पद्माक्षी शान्त्यै दक्षा भूयोयक्षा सरक्ष कुर्वाणा | ज्योति ज्वला ज्वालामाला हस्ते व्यालान् विभ्राणा दुःखं चूर्ण सौख्यं पूर्ण दयाचूर्ण सा देवी ||४|| ( सागर गच्छ - पाटण ) (२) ( अनुष्टुम् ) Jain Education International , देवैर्यस्तुष्टुवे तुष्टैः दद्याच्चन्द्रप्रभः प्रीर्ति, येषां पूजाविधिः कर्मा - sञ्जनहरकमलालयः । ते जिताः पान्तु वो भव्य-जन- हत्कमलालयः ||२|| कुतीर्थिभ्यस्सदादूरा – सदम्भोज्ञा श्रुतं सेवेत मोहाग्नि-सदम्भोज्ञा पातु गीर्वः कृताविद्यो - परमा यत्प्रभावो परमा कमलासना । जनैलेंभे, परमाकमलासना ॥४॥ ( दक्षिण बिहारी अमरविजयजी ज्ञानभंडार - डभोई ) सोम - लाञ्छित - विग्रहः । सोम - लाञ्छित - विग्रहः ॥ १ ॥ ७९ For Private & Personal Use Only निरञ्जनम् । निरञ्जनम् || ३ || www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy