SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ : ३९८ : + [९३६ ] स्तुतितरङ्गिणी भा. २ चतुर्विंशतितमतरङ्गः जगति भागवती वरभारती, जनयति श्रुतियामलभारती । जनशुभाशुभभेदविधायिका, सुखकरी न भवेद्बहुधायिका ॥ ३ ॥ जनयतादिह गुह्यकपर्दिकः, कृतपरासुरकान्तिकपर्दिकः । सकल सङ्घविपत्तिकदम्बक -क्षयकरः सरसीज सदम्बकः 11 8 11 + ३ ( तोटकम् ) विमला चलभूषण मादिजिनं, जिननूतविशुद्धगुणप्रकरम् | करणं महसां विनम्याम्यभवं भवनं यशसां तमसंहरणम् ॥ १ ॥ कर्ममनोभवतापहरं, हरतात्प्रणिपातकृतां विपदः । १ ॥ २ ॥ पदकोमलता जितसत्कमलं, मलदुःखहरं भगवद्विसरम् सरसं वचनं भुवि भागवतं, बत ये श्रुतिगोचरमादधति । ददङ्गभृतां प्रबलं विभवं भवदुश्चतमोहतये सततम् ( ? ) ॥ ३ ॥ ततकान्तिघरो विदधाति महं, महनीयवपुतिको जगति गतिभिश्च जयन्मदिनं द्विरदं रदनाग्र्यमुखः सुरगोमुखः ॥४॥ श्री अष्टापदतीर्थस्तुतिः । + १ ( शार्दूलविक्रीडितम् ) नानावर्णनिजप्रमाणकलिता रत्नौघसन्निर्मिता नाभेयादिजिनेन्द्रवीरचरमास्तीर्थाधिपाश्चक्रिणा । यत्र श्रीभरताधिपेन विहिता देवेन्द्रवन्द्या सदा, स श्रीमान्नगनायको वितनुतां अष्टाद्रिपादाः शिवम् मिध्यात्वध्वंसदक्षान् भवभयहरणान् नष्टनिःशेषदोषान्, संसाराम्भोधिपोतान् सुरपतिविनुतान् केवलज्ञानयुक्तान् । Jain Education International For Private & Personal Use Only ।। १ ।। www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy