SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ : ३९१ :+[९२९] त्रयोविंशतितमस्तरङ्गः श्रीसामान्य जिनस्तुतयः । चैत्यद्रुमः कुसुमसन्तति रासनध्वनि च्छत्राणि भावलयदुन्दुभिचामराणि च । राजन्ति यस्य रचितानि सदा सुपर्वभिः, श्रीदेवदेवमुदितोदयमाऽऽनमामि तम् ॥ १॥ चत्वार आद्यदिनतः प्रभवन्ति यस्मि नेकादशाऽथ विलयेऽतिशयाः शुभन्ति (?)। एकोनविंशतिरमी अमरैः कृताश्च, श्रीसर्ववेदिनिवहं तमहं स्तवीमि ॥ २ ॥ भूयो भवभ्रमणसम्भवतापखिन्ना, यस्याश्रिताः सपदि निर्वृतिशर्मभाजः । हेतुश्रियामिव सुरद्रुमकाननं श्री __ जैनेन्द्रशासनमिदं शिवदं श्रयेऽहम् ॥ ३ ॥ . जागर्ति नित्यमिह या कलिकालरात्री, सिंहेऽधिरुह्य जिनधर्मजुषां सुखाय विघ्नाऽपहारमभितः सृजती श्रिताना मम्बा शिवाय भवताविनामिचाऽम्बा ॥४॥ १ वसन्ततिलका । २ घातिकर्मनाशे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy