SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विंशतिकादि कम्बोडग्राममध्यस्थ - श्रीपाचं प्रणमाम्यहम् साद्यनन्तेन भङ्गेन, सिद्धात्मत्वोपलब्धये जन्मच्यवनदीक्षाभिः केवलेन पवित्रिता | शान्तिकुन्थ्वरनाथानां हस्तिनापू : सदा जयेत् ॥ ६३ ॥ कुम्भोज तीर्थगान् देवान्, श्रीपार्श्वादिजिनेश्वरान् । गिरिस्थानिव वन्देऽहं गन्तुं पारं भवोदधेः 9 ॥ ६४ ॥ थाणाविवर्तिनं नाथं, सुव्रतं व्रतदायकम् । भवान्ताय भजे नित्यं, श्रीपालेन सुपूजितम् श्रीजिनो नवलक्षेति विख्यातो मरुभूषणम् । पाल्यां पार्श्वप्रभुर्जीयात्, भव्य कर्मनिकन्दनः श्मश्रुवान् श्रीमहावीरो, मरौ कल्पमहीरुहः । पूरको वाञ्छितार्थानां जीयान्मे चित्तहारकः रक्तवर्णमहावीरो, विद्यापू र्निकटस्थितः । कुर्यान्मे मुक्तिनैकटयं, स एव शरणं वरम् उत्तरे गुर्जरे देशे, रातेजाख्यं वरं पुरम् नेमिनाथ जिनेनाल ङ्कतं भद्रं करोतु नः श्रीनेमेर्जन्मना पूतं, तीर्थं शौर्यपुरं महत् वरं ददातु मे सद्यः, शौर्य कर्मविघट्टने अयोध्या यार्षभादीनां जन्मादेः पावनीकृता । जाताऽस्माकं तीर्थभूता, हरतात्कर्म सवयम् भीलडी येति नाम्ना यः श्रीपार्श्वः सुप्रभावकः नयतान्मुक्तिनैकट्यं, समर्थस्तारको विभुः 1 Jain Education International " " For Private & Personal Use Only : ३८७ : + [ ९२५] ।। ६२ ।। ॥ ६५ ॥ ॥। ६६ ।। ।। ६७ ।। ।। ६८ ।। ॥ ६९ ॥ ॥ ७० ॥ ॥ ७१ ॥ ।। ७२ ।। www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy