SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ : ३७२ :+[९१०] या श्रूयते प्रहृटैर्विगलित महामोह मत्सरैः सत्त्वैः । सा वागू भवभीतिहरा, नित्यं सुखदाऽस्तु मम जैनी भिन्नेन्द्र (?) नीलवर्णा भुजगा-ssभरणैः कृताऽवयवशोभा । वैरोट्या मे भद्रं ददातु धरणेन्द्रवरपत्नी , स्तुतितरङ्गिणी भा. २ एकविंशतितमतरङ्गः २ ( मालीनी ) निहतभवनिवास, नीलराजीवभासं, कृतभुवनविकासं, दूरमूच्छिन्नहासम् । पणमह जिनपास, देहमापूरियासं, सवणमहुरभासं, खीणसव्वप्यासं ॥ १ ॥ हतनतभवकारं, प्राप्तनिर्वृर्त्यगारं, स्तुत जिनवरवारं, क्लृप्तमोहापहारम् । घुयमयणवियारं, सत्तकारुण्णसारं, त्रिदशविहितनामं, पूरिताऽनेक कामं, बहुमुणिपरिवारं सिद्धरामोरुहारम् ॥ २॥ श्रुतमपहृतकामं, संश्रयध्वं निकामं । पडिहयनयवामं, दिण्णनिव्वाणरामं, जडिमजलधिनावं, प्राज्यदीप्रप्रभावं, कयदुरियविरामं सव्वलोयाभिरामं ॥ ३ ॥ भवतरुवनदावं, चन्द्ररोचिः स्वभावम् । ॥ ३ ॥ पवरगुणकलावं, संवदन्ति अपावं, ॥ ४ ॥ Jain Education International कुणउ विगयतावं, भारई तुम्ह भावम् ॥ ४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy