SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ : ३७० : + [९०८] स्तुतितरङ्गिणी मा. २ एकविंशतितमतरङ्गः श्री श्रेयांस जिनस्तुतिः । १ ( उपजातिः) अस्सेयदेवि दलियं व मुत्ती, सेज्जंसमेयं सुयधम्म किति । करिं सुमेयं जमिहं अविजाणं- दोलगिण्ईपि तमज ! कुजा ॥ १ ॥ 'जे धम्मकिन्तिसिवसंति विमुत्तिविज्जा दयाणप्पविद्याणविहायसज्जा | देविंद विदपरिविंद पयारविंदा, ते मुत्तिजुत्तिमिह दिंतु जिनिंदचंदा "तेसिं सरसधम्मकित्तियमिणं देविंदचक्कित्तणं, संपुणे सरिया इसाहसगुणं लोगुत्तमुक्कित्तणं । विज्जाणंद पहाणमुत्तिपयवी संपायणं सबया, झायंतीह जिगिंद चंदवयां जे सद्दया सद्यया निश्वं देविंदसूरी जियमइविहवा जे सुयंगीइनाम, झायंता हुंति सत्ता तमतिमिरभिया धम्मकित्तिलयंता । जं पारीणत्तणभोधिवियइ अहरा सबसत्थुत्तमाणं, विज्जाणंदेव एसा जिणवर वयणे भत्तिराणं नराणं श्रीने मिजिनस्तुतिः । १ ( स्रग्धरा ) राज्यं राजीमतीं च त्रिदशशशि मुखी गर्व सर्वकषां यः, प्रेमस्थामाऽभिरामां शिवपदरसिकः केशवश्री वुवूर्षुः । १ वसन्ततिलका । २ शार्दूलविक्रीडितम् । ३ स्रग्धरा । Jain Education International For Private & Personal Use Only ॥ २ ॥ ॥ ३ ॥ || 8 11 www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy