SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ४७२ स्तुतितरङ्गिणी : सप्तमस्तरङ्गः अथ पिशाचभाषाबद्ध-श्रीसुपार्श्वजिनस्तुतिः । _ + १ ( उपजातिवृत्तम् ) मनोभवाहंकइसंकराह, सिआ कयंदंति करोरुबाहं । दुहे सुधारानिअरेसणाहं, नुवे सुपासं नरनाहनाहं ॥ १ ॥ संखप्पवालकणयंजणकंदिकंद, सिदंसुदिधीदिगणुजलदंदपंदि। देवाकदादिसयबिंदजुदं पसंदं,सेवे जिणोहमुदिदं सुददं भदंदं ॥२॥ नाणाबाले विशतपतवले सादुआवालसाले, धम्माधाले सुनयगमधले चालुचूलाविशाले । आच्छोदाले सवणसुहकले साहुकंढोलुहाले, गाहागाहे जयइ सुसमए मुक्खमग्गेगदाले ॥ ३ ॥ सव्वालंकालसाला भविअदुहहला संखदत्तोवयाला, सालंकालाविकालाकमलमितुकलाकंतमातंकदाला । श्रुत्थाचालाविहालासहिमथुलसलाता लताला सुताला, खातोतंतासुतंतादतनुततमतिं शांतशांतासुलीणं ॥ ४ ॥ अथ श्रीवासुपूज्यजिनस्तुतिः । १( मालिनीछन्दः ) *विमलगुणअगारं, वासुपूज्यसफारं, निहतविषविकारं, प्राप्तकैवल्यसारम् । वचनरसउदारं, मुक्तितत्त्वे विचारं, वीर विघननिवारं, स्तौमि चण्डीकुमारम् १ वसन्ततिलकावृत्तम् । २ मन्दाक्रान्तावृत्तम् । ३ स्रग्धराछन्दः । * इयं स्तुतिः चतुर्शः उच्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy