SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ अज्ञातकर्तृ-विविधतीर्थस्तुतयः ४६५ निच्चोअएण उइआणि निच्चा-निञ्चाणि तित्थेसु जयम्मि जाई। जिणिंदबिबाणि नयाणि ताणि, हरंतु मे मोहमदंधयारं ॥ २३ ॥ नमंसई जो जिणविंदमेवं, लद्भूण सो बोहिसुजाणवत्तं । भवं भवं भूरिकिलेसजालं, तरिउं सुहेणं सिवदीवमेइ ॥२४॥ दुवीसबत्तीसदसिदिएहिं, मेरुम्मि जम्मस्स कओभिसेओ। नेमिस्स जीए सुअपंचमीए, तवेण तं नाणकए निसेवे ॥२५॥ भत्तीइनामागिइदव्वभाव-जिणा थुआगंतगुणाभिरामा । नराण तारंतु भवोअहीओ, बोहिप्पयाणा जगबंधवा य ॥२६ ॥ नो अत्थओ वीरजिणेण वुत्तो, अणुग्गहत्थं गणहारिबद्धो। जो आगमो तत्तपयत्थदंसी, हवउ जियाणं जयदीवउ व्व ।। २७ ॥ विग्धोवसंतिं च समाहिदाणं, कुणंतु देवा जिणपायभत्ता सम्मत्तचित्ता जिणचंदआणा-रयाण धम्मावसम्मि सम्मं ॥ २८ ।। १ प्रान्तपद्यत्रयेण साकं भव्यते तदा विविधतीर्थादि स्तुतयो भवन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy