SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ अज्ञातकर्तृ-स्तुतिचतुर्विंशतिका ४५९ धरणिभरधरणखिन्नो, जस्स समीवंमि वीससइ कुंमो। लंछणछलेण देवं, तं मुणिसुव्वयमहं वंदे ॥२०॥ निच्चमखंडियचित्तं, पहुप्पयावं कलंकपरिमुक्कं । अरुणकरं निदोसं, अहिनवचंदं नमि नमह ॥२१॥ रायमई रायमई, रायमई जेण तिणि परिचत्ता । घणवण्णो घणवण्णो, घणवण्णो सो जयउ नेमी ।। २२ ।। पायडियसत्ततत्तो, धरणिंदसरीरफणकडप्पेणं ।। ___ तुट्टभववासपासो, पासो मह मंगलं देउ ॥ २३ ॥ जियमोहमहावीरो, चरमो तित्थंकरो महावीरो। - असमसमो असमसमो, निरंतरं कुणउ कल्लाणं ॥ २४ ॥ (उपजातिवृत्तम् ) १जिणावली दिव्यफुरंतनाणा, विभिन्नवण्णा उ तणुप्पमाणा । संपत्तसंसारसमुद्दपारा, सुहावहा होउ तिलोअसारा ॥२५॥ ( मालिनीछन्दः ) सुनयजलगभीरो वायकल्लोलमालो, - पयडियवरसुत्तो चारुमुत्तीहिं जुत्तो। बिलसिरबहुसत्तो किं नु कुग्गाहचत्तो, जिणवयणसमुद्दो देउ अम्हाण भई ॥ २६ ॥ ( शार्दूलविक्रीडितवृत्तम् ) दिव्वालंकरणोरुतेअविरहीभूअंधयारागमा, हुंकारज्झुणिमुत्तिभीरविमुही भूअं न विदेसणो। १ प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिचतुर्विंशतिका भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy