SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३७६ नालं सुरासुरनरर्द्धिशिवञ्च लब्धु, यस्मादृते जयतु तच्छ्रुतरत्नमत्र ॥ ३ ॥ निष्टप्तकाञ्चनलसत्तनुकान्तिरव्यात्, पद्मासना वरदपाशकसव्यहस्ता | नागाङ्कुशाकलितवामकरा प्रधाना, स्तुतितरङ्गिणी : सप्तमस्तरङ्गी काली महादिरनिशं जिनराजभक्ता जगत्तत्त्वव्रातप्रकटनपटुज्ञानमहितो अथ श्रीपद्मप्रभजिनस्तुतिः । १ ( इन्द्रवंशात्तम् ) पद्मप्रभो रक्तपयोजलोहितो, ज्ञानादिना ध्वस्तभवार्त्तिसञ्चयः । निःशेषविज्ञानभरात्तमोपहो, लोकं पुनीतां गुणरत्नराजितः ॥ १ ॥ ज्ञानेन शक्न मनोज्ञवृत्तयो, धर्मप्रकाशैकनिदानभूमयः । तीर्थङ्करा नैकभवार्जितं तमः, प्रघ्नन्ति विश्वस्य हितैकदीक्षिताः ॥ २ ॥ पथ्यप्रदं तीर्थपतिप्रकाशितं, सिद्धान्तमृद्धार्त्तिविनाशकारणम् । आराध्य नानानयबोधशालिनो, भव्याः समर्थाः कुमतान्निरासितुम् ॥३॥ श्यामाभमूर्त्तिच्छविरच्युता मुनौ भक्तत्यातिनम्रा वरदेषुयुक्करा । अम्भोजनेत्राऽभयकार्मुकाविता, जाडयं निहन्तु स्मृतमात्रतो जवात् ||४|| अथ श्रीसुपार्श्वजिनस्तुतिः । १ ( शिखरिणीवृत्तम् ) सुपार्श्वस्तीर्थेशः कृतनिखिलकर्मापनयनो, नरामयधीशतगुणगरिष्ठोऽतिकरुणः । जयेन्नानाभाषापरिणतव चोवैभवधरः Jain Education International || 8 || For Private & Personal Use Only ॥ १ ॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy