SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३५२ स्तुतितरङ्गिपी : सप्तमस्तक अथ श्रीनेमिजिनस्तुतिः । १ ( वसन्ततिलकावृत्तम् ) यो रैवताख्यगिरिमूर्ध्नि तपांसि भोग राजीमतीत्य जनमारचयां चकार । नेमि जना ! नमत यो विगतान्तरारी, राजीमतीत्यजनमारचयाञ्चकार यज्ज्ञानसारमुकुरे प्रतिबिम्बमीयु __ र्भावालयो गणनया रहिता निशाते । मेधाविनां स भगवन् ! परमेष्ठिनां श्री भावालयो गण ! नयाऽऽरहितानि शाते ॥२॥ निर्मापयन्त्यखिलदेहजुषां निषेधं, सारा विभाति समतापर ! मारणस्य । सिद्धान्त ! सिद्धरचितस्य तवोग्रतत्त्व सारा विभाऽतिसमतापरमारणस्य प्राप्ता प्रकाशमसमद्युतिभिर्निरस्त ताराविभावसुमतोदमहारिबन्धा । भक्ताऽम्बिकाऽमरवशाऽवतु नेमिसार्व ताराविभावसुमतो दमहारिबन्धा ॥ ४ ॥ अथ श्रीपार्श्वजिनस्तुतिः । । १ ( वसन्ततिलकावृत्तम् ) श्रीपार्श्वयक्षपतिना परिसेव्यमान पार्श्वे भवामितरसादरलागलाभे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy