SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३५० स्तुतितरङ्गिणी : सप्तमस्तर वाक्चन्द्ररुग् द्यतु तमोभरमहंताम नायासमानममतामरसंस्तवानाम् ॥३॥ श्रीजैनशासनहिता निखिलाहिताली संभिन्नतामरसभा सुरभासमाना । देवी दुनोतु दुरितं धरणप्रिया वः, संभिन्नतामरसभासुरभा समाना अथ श्रीमुनिसुव्रतजिनस्तुतिः । १ ( वसन्ततिलकावृत्तम् ) सीमन्तिनीमिव पतिः समगस्त सिद्धि, निर्माय विस्मितमहामुनि सुव्रतत्वम् । सोऽयं मम प्रतनुतात् तनुतां भवस्य, निर्माय ! विस्मितमहा मुनिसुव्रत ! त्वम् ॥ १ ॥ दीक्षां जवेन जगृहुर्जिनपा विमुच्य, कान्तारसं गतिपराजितराजहंसाः । ते मे सृजन्तु सुषमां यशसा सुकीर्त्ति कां तारसङ्गतिपरा जितराजहंसाः दुर्दान्तवादिकुमतत्रिपुराभिघाते, . कामारिमानम मतं पृथु लक्षणेन । सर्वज्ञशीतरुचिना रचितं निरस्त कामारिमानममतं पृथुलक्षणेन या दुर्धियामकृत दुष्कृतकर्ममुक्ताऽ नालीकभञ्जनपराऽस्तमरालावाला । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy