SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३४८ स्तुतितरङ्गिणी : सप्तमस्तरी ॥१॥ ॥२॥ मध्येऽम्बुनाथतुलनां कलयन्ननल्पा ___ स्थानन्दमाय ! नयमोहनवारिराशेः नित्यं वहेम हृदये जिनचक्रवाल मानन्ददानमहितं नरकान्तकारि । मुक्ताकलापमिव हारिगुणं धुनानं, . मानं ददानमहितं नरकान्तकारि वाचां ततिर्जिनपतेः प्रचिनोतु भद्रं, __ भ्राजिष्णुमा नरहिताऽकलिताऽपकारैः । सेव्या नरैर्धवलिमास्तसुधासुधाभा भ्राऽजिष्णुमानरहिता कलितापकारैः या जातु नान्यमभजन्जिनराजपाद द्वन्द्वं विना शयविभाकरराजमाना । हे श्रीबले ! वरबले ! समसङ्घकस्य, . द्वन्द्वं विनाशय विभाकरराजमाना ॥३॥ ॥४॥ अथ श्रीअरजिनस्तुतिः । १ ( वसन्ततिलकावृत्तम् ) पीठे पदोलठति यस्य सुरालिरग्र सेवे सुदर्शनधरेऽशमनं तवामम् । त्वां खण्डयन्तमर ! तं परितोषयन्तं, सेवे सुदर्शनधरेशमनन्तवामम् सर्वज्ञसंहतिरवाप शिवस्य सौख्यं, सारं भवारिजनिशापतिरोहितश्रीः । . ॥१। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy