SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ पं. श्री मेरुविजयजीमणिप्रणीता-स्तुतिचतुर्विंशतिका यं त्वां बभार हृदये शमिनां समूहः, सिद्धान्त ! रामनयमानयमालयानाम् सा कल्पवल्लिरिव वोऽस्तु सुरी सुखाय, रामासु भासिततमा विदिताऽमितासु । श्रेणीषु या गुणवतां करुणां सरागा, रामा सुभा सिततमा विदितामितासु अथ श्री अनन्तजिनस्तुतिः । १ ( वसन्ततिलकावृत्तम् ) प्रज्ञावतां तनु तमस्तनुतामनन्त माssयासमेतपरमोहमलो भवन्तम् । स्याद्वादिनामधिपते ! महतामनन्त !, मायाऽसमेत ! परमोहमलोभवन्तम् चक्रे मराल इव यो जगतां निवासं, कामोदितानिधनादृत ! मानसे नः । ऊमिवावनिवरो व्रज ! तीर्थपानां, कामोदिताsa निधनाद्यतमानसेनः स त्वं सतत्त्व ! कुरु भक्तिमतामनन्यां, यामागमोहसदनं ततमोदमारम् । यश्चिन्तितार्थजनको यमिनां जघान, यामागमो हसदनन्ततमोदमारम या वर्जितं व्रजमुदारगुणैर्मुनीना मस्ताघमानमति रजमना दरेण । Jain Education International For Private & Personal Use Only ३४५ ॥ ३ ॥ 118 11 ।। १ ॥ ॥ २ ॥ ॥ ३ ॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy