SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३४४ स्तुतितरङ्गिणी : सप्तमस्तरमा दत्तेहितां भगवतामुपकारकारि वाचं यमामरणदामितमोहनाशाम् सोऽयं हिनस्ति सुकृती समवाप्य शास्त्र विद्यातरो गवि भवं भवतोदि तारम् । श्रोत्रैर्वचोऽमृतमधादिह सर्वभाव विद् ! यातरोगविभवं भवतो दितारम् भक्त्या यया यतिगणः समपूजि भिन्न चण्डेतिकोऽमलकले ! वरशोभनाभे !। पण्डामखण्डिततमां घटयाऽऽशु पुंसां, चण्डे!ऽतिकोमलकलेवरशोभनाभे! ॥३॥ ॥ ४ ॥ ॥१॥ अथ श्रीविमलजिनस्तुतिः। १ ( वसन्ततिलकावृत्तम् ) सिंहासने गतमुपान्तसमेतदेव देवे हितं सकमलं विमलं विभासि । आनर्च यो जिनवरं लभते जनौघो, देवहितं स कमलं विमलं विभासि ते मे हरन्तु वृजिनं भवतां नियोगा- .. येऽनर्थदं भविरतिप्रियदा न दीनाः । तीर्थाधिपा वरदमं दधिरे दयायां, . येऽनर्थदम्भविरतिप्रियदा नदीनाः दूरीभवन् भवभृतां पृथु सिद्धिसौधं, ... सिद्धान्तराम ! नय मा नयमालयानाम् । ॥२॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy