SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३१८ सप्तमस्तर दिशसि गृहमपास्य, प्रस्थितानामचेतो - भवजनि तरसाऽयं, तत्त्वमालं वनाय ॥३॥ कुरु रिपुमलकौघैः, सा महाकालि नुन्नां जनरुचिरमहीनाऽ-भङ्गतापं नवेहे ! । युवतिततिषु रूपं, ते यशः प्राप गौस्त्री जनरुचिरमहीनाऽऽ-भं गतापऽऽद् नवेहे ! ॥४॥ अथ श्रीपद्मप्रभजिनस्तुतिः । १ ( मालिनीवृत्तम् ) प्रहरतु हरिपीठं, ते स्थितं वर्म पद्म प्रभ ! मम तरसाऽलङ्कत्य वित्तात! मोहम् । यदभजत विभूति:, शालिबालप्रवाल प्रभममतरसाऽलं, कृत्यवित्ता तमोहम् ॥१॥ सृजतु जिनवराऽऽवः, पादयुग्मं नतज्ञाऽऽ वलि कमलमतं द्रावं दिताऽऽमं त्रपात्रैः। कुलिशमिव गिरीणां, द्रागरीणामृषीशै बलिकमलमतन्द्रा!, वन्दिता! मन्त्रपात्रैः ॥२॥ जनय जिनवराणां, स्वं मनो ध्वंसिताऽऽगो गिरि सुरमहितायां, सजनाऽनापदायाम् । युगपदखिललोकाऽ-स्तोकहर्षप्रदायां, गिरि सुरमहितायां, सज्जनानापदायाम् ॥३॥ वरमचरतरश्री ! रच्युते ! नः प्रनष्टां, __ धनुतरतिरमाना, शंस नामाऽयदे हे ! । १. गणधरहितायाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy